The Buddha

What's New?

Classes

Retreats

Videos

Forums

Blog

Books

Mahāsi Sayādaw

Ledi Sayādaw

Other Authors

Bhikkhu Pesala

Discourses

DPPN

Help

Contact Us

Pāḷi Words

Map of India

Related Links

Photos

OpenType Fonts


Home Previous Up Next

Bojjhaṅga Parittaṃ

WMVThe Enlightenment Factors Protection

Saṃsāre saṃsarantānaṃ,
Sabbadukkhavināsane;
Satta dhammā ca bojjhaṅge,
Mārasenāpamaddane.

These seven dhammas are the factors of enlightenment, which eradicate all the suffering of the creatures who are transmigrating in the universal flux, and which repel the army of Death.

Bujjhitvā ye c’ ime sattā,
Tibhavā muttakuttamā;
Ajātimajarābyādhiṃ,
Amataṃ nibbhayaṃ gatā.

Having realised these seven dhammas, beings attain immortality, fearlessness, birthlessness, ageless and disease-free stage; they became transcendental and liberated from three existences. Oh thou! Let us recite this doctrine of Factors of Enlightenment.

1. Evamādiguṇūpetaṃ,
Anekaguṇasaṅgahaṃ;
Osadhañca imaṃ mantaṃ,
bojjhaṅgañca bhaṇāma he.

Endowed with such and other qualifications together with innumerable qualities, this is a medicinal spell.

2. Bojjhaṅgo satisaṅkhāto,
Dhammānaṃ vicayo tathā
Vīriyaṃ pīti passaddhi,
Bojjhaṅgā ca tathāpare.

The factors of enlightenment are mindfulness, investigation of states and also effort, rapture, tranquillity, and other factors of enlightenment;

3. Samādhupekkhā bojjhaṅgā,
Satte te sabbadassinā,
Muninā sammadakkhātā,
Bhāvitā bahulīkatā.

The factors of concentration and equanimity. All these seven are well expounded by the All-seer; cultivated and amplified repeatedly by the sage -

4. Saṃvattanti abhiññāya,
Nibbānāya ca bodhiyā,
Etena saccavajjena,
Sotthi te hotu sabbadā.

In order to discern profoundly, to realise the wisdom, and to attain nibbāna; by the asseveration of this truth, may happiness ever be yours.

Sattime, Moggallāna, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Kattame satta? Satisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Dhammavicayasambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Vīriyasambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Pītisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Passaddhisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Samādhisambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Upekkhasambojjhaṅgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho, Moggallāna, sattā bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti.

This is the first of three discourses in the Saṃyuttanikāya, which the Buddha taught to Venerable Moggallāna when he was sick.

The text of this sutta is not included in the Bojjhaṅga Paritta, but is recited here by Mingun Sayādaw U Vicittasāra, and no doubt by other monks too, when attending the sick.


In summary, it says that these seven factors of enlightenment when mastered, well developed, and made much of, lead to higher knowledge, enlightenment, and nibbāna.

What seven? The factors of enlightenment of mindfulness, investigation of states, effort, rapture, tranquillity, concentration, and equanimity.


Sattime, Kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Kattame satta? Satisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Dhammavicayasambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Vīriyasambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Pītisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Passaddhisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Samādhisambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Upekkhasambojjhaṅgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Ime kho, Kassapa, sattā bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti.

This is the second of three discourses in the Saṃyuttanikāya, which the Buddha taught to Venerable Mahākassapa when he was sick.

The text of this sutta is not included in the Bojjhaṅga Paritta, but is recited here by Mingun Sayādaw U Vicittasāra, and no doubt by other monks too, when attending the sick.


The text is identical to the above, except for the change of names.



5. Ekasmiṃ samaye nātho,
Moggallānañca Kassapaṃ,
Gilāne dukkhite disvā,
Bojjaṅge satta desayi.

At one time, the Lord saw Venerable Moggallāna and Venerable Kassapa suffering and sick, and he expounded the seven factors of enlightenment.

6. Te ca taṃ abhinanditvā,
Rogāmucciṃsu taṅkhaṇe,
Etena saccavajjena,
Sotthi te hotu sabbadā.

The two elders were delighted thereat; and at that very moment were freed from the sickness. By this asseveration of truth, may happiness ever be yours.

Sattime, Bhante, bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Kattame satta? Satisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Dhammavicayasambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Vīriyasambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Pītisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Passaddhisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Samādhisambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati.

Upekkhasambojjhaṅgo kho, Bhante, Bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, Bhante, sattā bojjhaṅgā Bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti.

This is the third of three discourses in the Saṃyuttanikāya, which the elder Venerable Cunda recited for the Blessed One when he was sick.

The text of this sutta is not included in the Bojjhaṅga Paritta, but is recited here by Mingun Sayādaw U Vicittasāra, and no doubt by other monks too, when attending the sick.


The text is identical to the above two suttas, except that the Venerable Cunda addresses the Buddha as “Bhante,” and says that the discourse was taught by “the Blessed One — Bhagavatā.”



7. Ekadā dhammarājāpi,
Gelaññenābhipīḷito,
Cundattherena taṃ yeva,
Bhaṇāpetvāna sādaraṃ.

Once even the King of Dhamma, the Buddha himself, was afflicted by sickness, then the Elder Cunda was requested to recite that very doctrine with due reverence.

8. Sammoditvāna ābādhā,
Tamhā vuṭṭhāsi ṭhānaso,
Etena saccavajjena,
Sotthi te hotu sabbadā.

Having delighted, the Lord rose up thereupon from that sickness. By this asseveration of truth, may happiness ever be yours.

9. Pahīnā te ca ābādhā,
Tiṇṇannampi mahesinaṃ,
Maggahatā kilesāva,
Pattā ’nuppattidhammataṃ,
Etena saccavajjena,
Sotthi vo hotu sabbadā.

Just as the defilements, annihilated by Path- consciousness, can arise again no more, in like manner these ailments were eradicated from the three great sages. By this asseveration of truth, may happiness ever be yours.

Bojjhaṅgaparittaṃ ārocaṭṭhaya vo rakkhatu

Bojjhaṅgaparittaṃ maṅgalaṭṭhaya vo rakkhatu

Bojjhaṅgaparittaṃ Niṭṭhitaṃ

© You may print any of these books for your own use. However, all rights are reserved. You may not use any of the site content on your own website, nor for commercial distribution. To publish the books, permission must be sought from the appropriate copyright owners. If you post an extract on a forum, post a link to the appropriate page. Please do not link directly to PDF, MP3, or ZIP files. (Updated on 17 July, 2021)